Viswanatha Nava Graha Mangala Sthuthi

 

विश्वनाथ नवग्रह मंगल स्तुति



Viswanatha Nava Graha  Mangala Sthuthi



 



By as well as  translated by



Ishan



 




श्री गणेशाय नमः



 



नमः रामार्चिताय भानुप्रियाय जगतसृष्टिकर्ताय,



कोटिसूर्यप्रकाशिताय विश्वनाथाय नमः शिवाय।



नमः कर्पूरगौरवर्णाय शशिमुकुटधराय शान्ताय,



निर्मलाय सोमनाथाय विश्वनाथाय नमः शिवाय।



नमः वीरभद्राय मंगलपूजिताय मधुप्रीतिकराय,



स्कंदजनकाय वीराय विश्वनाथाय नमः शिवाय।



नमः सौम्याय बिल्वपत्राच्छादिताय गणप्रियाय,



बुधेग्रहपदप्रदायकाय विश्वनाथाय नमः शिवाय।



नमः सर्वज्ञानविद्याधराय दक्षिणामूर्तीस्वरूपाय,



शुद्धाय बृहस्पतीशाय विश्वनाथाय नमः शिवाय।



नमः स्फटिकभासाय कामदहनाय मृत्युन्जयाय,



त्रिनेत्राय भृगुवंदिताय विश्वनाथाय नमः शिवाय।



नमः गंभीराय कालांतकाय शवभस्मविलेपनाय,



सर्ववरप्रदाय मंदिष्टाय विश्वनाथाय नमः शिवाय।



नमः तमोगुणाय नागप्रियाय पन्नागाभूषणधराय,



विषधराय नागनाथाय विश्वनाथाय नमः शिवाय।



नमः रुद्राय दक्षसुयज्ञविध्वंसकाय कालभैरवाय,



दिगम्बराय केतुप्रियाय विश्वनाथाय नमः शिवाय।



नमः विश्वेश्वराय ग्रहजपीडाशमनाय सिद्धिप्रदाय,



कामादिपुरुषार्थप्रदाय विश्वनाथाय नमः शिवाय।



 



इति विश्वनाथ नवग्रह मंगल स्तुति संपूर्णम्।



 



About
the author:



Ishan Prakash is an IITian turned public
servant from the holy city of Kashi. His interests revolve around the study of
Sanskrit Stotra Literature, Vedanga Jyotisha, Carnatic Music and Shyama
Sangeet. He can be reached out at: ishan.prakash24@gmail.com.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.